The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ārya amoghapāśahṛdaya nāma mahāyānasūtram »»
ārya amoghapāśahṛdaya nāma mahāyānasūtram
|| om namo bhagavate ārya amoghapāśahṛdaya||
evaṁ mayā śrutam-ekasmin samaye bhagavān potalake parvate viharati sma| āryāvalokiteśvarasya bhavane anekaśālatamālacampakāśokātimuktaka nānāvṛkṣasamalaṅkṛte| mahatābhikṣusaṁghena sārddhamaṣṭādaśabhirbhikṣusahasraiḥ| navanavatibhiśca bodhisattvakoṭiniyutaśatasahasraiḥ| anekaiśca śuddhāvāsikairdevaputra koṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛta īśvaramaheśvarabrahmakāyikān devaputrān adhikṛtya dharma deśayati sma|
atha khalu āryāvalokiteśvaro bodhisattvo mahāsattva utthāyāsanādekāṁ samuttarāsaṁgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavān tenāñjaliṁ kṛtvā praṇamya prahasitavadano bhūtvā bhagavantametadavocat|
asti mama bhagavan amoghapāśarājannāma hṛdayaṁ yanmayā pūrvvamekanavatime kalpe vilokitāyāṁ lokadhātau lokendrarājo nāma tathāgatasya sakāśādudgṛhītam| yena bhagavannīśvara devamaheśvara devaputrapramukhāni vahūni śuddhāvāsikāyika devaputrapramukhānyanekadevaputraśatasahasrāṇi samādāpitānyanuttarāyāṁ samyaksambodhau asaṁmohajñānavyūhapramukhāni ca mayā daśasamādhiśatasahasrāṇi pratilabdhāni | yasmiṁśca puna rbhagavan pṛthivī pradeśe idamamoghapāśahṛdayaṁ pracaret| veditavyaṁ bhagavan stasmin pṛthivīpradeśe īśvaramaheśvarabrahmakāyikapramukhāni dvādaśadevaputraśatasahasrāṇi rakṣāvaraṇaguptaye sthāsyanti| caityasammato bhagavan pṛthivīpradeśo bhaviṣyati| yatredam amoghapāśahṛdayaṁ pracariṣyati | aneka buddhakoṭi niyutaśatasahasrāvaropitakuśalamūlāste bhagavan sattvā bhaviṣyanti| ya idaṁmadīyam amoghapāśahṛdayaṁ śroṣyanti| yaḥ kaścidabhagavan kilviṣakārī syāt| sarvvapāpāspadaḥ pāpadharmmasamācāraḥ āryāpavādakaḥ sadharmapratikṣepakaḥ| avīciparāyaṇaḥ sarvabuddhabodhisattva ārya śrāvakapratyeka buddha pratikṣepakaḥ| sa cedviprasāraṁ gacchet| āpabhyāṁ samvaramāpadyate|
yasyaiva tāvadbhagavan ekopavāho jāpena ihaiva janmani tatkarma viśudhyati| parikṣayaṁ gacchati vāntibhavati| ekāhikena jvareṇa dvāhikena trāhikena vā cāturthikena vā evaṁ saptāhi kena vā jvareṇa| akṣiśūlena vā karṇa śūlena vā nāsāśūlena vā| daṁtoṣṭhaśūlena vā jivhāśūlena vā| tāluśūlena va hṛdayaśūlena va udaraśūlena vā pārśvaśūlena vā kaṭiśūlena vā aṅgapratyaṅgaśūlena vā arśagrahaṇīśūlena vā atisāreṇa vā hastapādaveda nayā vā śirorujā va valāhakaścitra kuṣṭhaśriyarccikā kirīmalohaliṅgalagrahabhagaṇḍalavisphoṭaka apasmāra kākhorddakhyai rvākṛtāpakṛtyaivā vaṁndhanaṁ vandhanatāḍana tarjjanā bhūtākhyanairvā| saṁkṣepato bhagavan kāyapīḍayāvā cittapīḍayā vā dusvapnadarśanaṁ vā tatkarmaparikṣayaṁ gacchati| paryavadānaṁ gacchati| prāgeva śuddhasattvānāṁ śraddhādhimuktikānāṁ yadi bhagavan catasraḥ pariṣadaścatvāro varṇā yāmā yā sāthenāpiya idamadiyama amoghapāśahṛdayaṁ śroṣyanti| udgrahīṣyanti dhārayiṣyanti vācayiṣyanti likhiṣyanti likhāpayiṣyanti paryavāpsyanti anyeṣāṁ sattvānāṁ śrāvayiṣyanti antastiryagyonigatānāṁ vā sattvānāṁ karṇāpūṭasthitvā karṇajāpaṁ dāṣyanti| imānica mantrapadāni cintayiṣyanti| apratikṣepataḥ asaṁprabhavataḥ| aviraṁgamataḥ akaraṇataḥ niḥkleśataḥ samacintākṣepakaḥ virahitapaṁcaskandhasvabhāvena | anena yogena buddhānusmṛtiḥ karttavyā| teṣāṁ daśabhyo digbhyo buddhasahasraṁ saṁmukhaṁ darśanaṁ kariṣyanti| atyayadeśanāṁ ca kariṣyanti| peyālaṁ | yāvatpustakalikhitaṁ vā kṛtvā gṛhe sthāpayiṣyanti| kiṁ bahunā bhagavannanyonyaśraddhayā vā śroṣyanti| svāmibhayena vā parānuttarā vā| uccagdhanahetunā vā śroṣyanti| jñātavyamiti bhagavan paṇḍite nāryāvalokiteśvarasyānubhāvena teṣāṁ karṇapuṭe śabdo niścarati|
tadyathāpi nāma bhagavan kaścidevapurūṣaścandanaṁ vā kapūraṁ vā kasturikaṁ vā ākṛṣya paribhāṣya śilāyāṁ vā piṣṭvā ātmānaṁ lepayet| na tasya candanasya kapurakasya kasturikāyā vā| evaṁ bhavatyanāmākṛṣṭaḥ paribhāṣito vā gandhenāti kramiṣyāmiti| api ca gandha eva sa eva meva bhagavanidaṁ madoyamamoghapāśannāma hṛdayaṁ yaḥ kaścidudgrāsdya ullāpya| peyālaṁ| yāvatmāyāśabdenāpātheye nāpi pūjayeta| teṣāṁ bhagavana khakānāṁ sattvānāṁ sa eva kuśalamūla heturbhaviṣyati| yatra yatropapatsyante tatra tatra virahitāśca bhaviṣyanti| śīlasamādhiprajñāpuṇyasambhāragandhena śīlasaugandhikameva karoti| yaḥ kaścit bhagavan kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāśako vā upāśikā vā| tadanyo vā kaścidamoghapāśahṛdayamuddisyaśuklāṣṭamyāmupavāsaṁ kuryāt| saptavārān amoghapāśahṛdayamanālapataḥ āvarttayet| tasya bhagavan dṛṣṭa eva dharmma viśatiranuśaṁsaḥ pratikāṁkṣitavyāḥ| katame viṁśatiḥ ? yaduta rogāścāsya kāyenopapatsyante| utpanāścāsya rogāḥ karmmavaśena śīghraṁ prasamaṁ yāsyanti| snigdhamanojñasāślakṣlagātra śca bhaviṣyati| vahujanapriyaśca bhaviṣyati| guptendriryā'rtha pratilambhaśca bhaviṣyati| utpannāṁśca'rthemyo pratilapsyate|
agninā dahyante nodakena hrīyante| rājā na śaknoti manasā pāpahartum| karmāntaścāsya sphītā bhavanti| nāśaninodakabhayaṁ bhaviṣyati| na vātavṛṣṭibhayaṁ bhaviṣyati| saptavārāna amoghapāśahṛdayena bhasmodakaṁ vā parijapya digavidigūrddhaṁ ca kṣetrasya vandho dātavya| sarvopadravā upaśamisyati| na ojohārā ojopaharantuṁ śaknuvanti| sarvasattvānāṁ priyo bhaviṣyati| mana āpaśca bhaviṣyati|śatru bhayaṁ cāsya na bhaviṣyati| utpannacāsya śatru bhayaṁ śīghraṁ praśamaṁ yāsyati| na cāsya manuṣyabhayaṁ bhaviṣyati| na kākhorddhabhayaṁ na cāsya ḍākinībhayaṁ na cāsya tīvrāḥ kleśopakleśā bhaviṣyanti| nāgninā na śastreṇaviṣeṇaṁ kālaṁ kariṣyanti| devatācāsya satata samitaṁ rakṣāvaraṇaguptaye sthāsyanti| yatra yatropapatsyante tatra tatrāvirahitaśca bhaviṣyati maitrīkarūṇāmuditopekṣāyāḥ | ime viśatiranuśaṁsāḥ pratikāṁkṣitavyaḥ|
aparānaṣṭau dharmān pratilapsyante| katamānaṣṭau ? maraṇakālasamaye āryāvalokiteśvaro bhikṣurūpeṇa sammukhadarśanaṁ dāsyanti||1|| sasukhenakālaṁ kariṣyati||2|| na bhrāntadṛṣṭirbhaviṣyati||3|| na hastavikṣepaṁ kariṣyati||4|| na pādavikṣepaṁ kariṣyati||5|| noccāraṇannaprasrāvaṁ na cārūḍha kālaṁ kariṣyati||6|| sukhapratiṣṭhita smṛtirbhaviṣyati||7|| nādhomukhakālaṁ kariṣyati||8|| maraṇakāle akṣayapratibhānaṁ cāsya bhaviṣyati| yatra cāsya buddhakṣetre praṇidhistatropapattirbhaviṣyati| avirahitaśca kalyānamitrā bhaviṣyanti| dine dine triṣkālaṁ triṇi vārān pariāvarttayitavyaṁ|
madyamāṁsapālāṇḍuguṁ kṛtocchiṣṭhaṁ viṣayardhinājyate varjjayitavyaṁ| ayaṁ cāmoghapāśahṛdayo (nāma) dharmaparyāyaḥ sarvasatvānāṁ ca valāvalaṁ jñātvā śrāvayitavyam| ācāryamuṣṭirna karttavyāḥ| yasmādvigato malamātsaryobyāpagato bodhisattvā bhavanti| satvānāmārthakaraṇena buddhabodhiḥ prāpyate bodhirityucyate prajñāsattva ityupāyaḥ|| etau dvaudharmmī sattvārthe naiva prāpyate| sacetme bhagavan anujānī yāt| idaṁ hṛdayaṁ tathāgatasya purataḥ kīrtta yeyaṁ catasṛṇāṁ parṣadām arthāyabodhisattvaṁ mahāsattvametadavocata| bhāṣatvaṁ śuddhasattvāya yasyedāniṁ kāla manyase|
anumoditaṁ tathāgatena paścime kāle paścime samaye bodhisattvayānikānāṁ pitṛkāryakariṣyanti| atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo 'nibhiṣanayano bhūtvā bhagavanta metadabocata| śṛṇu me bhagavan sarvabodhisattva namaskṛtamidaṁ vimokṣamukhamaṇḍalaṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya|| nāmastryadhvānugatapratiṣṭhitebhya sarvabuddhabodhisattvebhyo namaḥ pratyekabuddhāryaśrāvaka saṁghebhyo'tītānāgatapratyutpannebhyo namaḥ samyaggatānāṁ| namaḥ samyakapratipannānā| namaḥ śāradvatīputrāya mahādānapataye| namaḥ āryāmaitreyapramukhebhyo mahābodhisattvasaṁghebhyaḥ namo'tītānāgatapratyutpannebhyastathāgatebhyo 'rhatsaṁmyakasambuddhebhyo| namaḥ suvarṇavarṇaprabhāya tathāagatāya | namaḥ siṁhavikrīḍītarājāya tathāgatāya| namo vipaśvine tathāgatāya| namaḥ śikhine tathāgatāya arhate samyak sambuddhāya| namo viśvabhuve tathāgatāya| namaḥ krakucchandāya tathāgatāya| namaḥ kanakamunaye tathagatāya| namaḥ kāśyapāya tathāgatāyā| namaḥ śākyamunaye tathagatāryārhate samyaksambuddhāya||tadyathā||
om mune mune mahāmunaye svāhā| om same same mahāsame rakṣa rakṣa māṁ sarvasattvānāṁca sarvapāpaprasamane svāhā|| || || namaḥ suparikīrttita nāma dheyāya tathāgatāyā| namaḥ samantāvabhāsavijitasaṁgrāmaśriye tathāgatāya| namaḥ indraketudhvajaśriye tathāgatāya arhate samyaksambuddhāya| namo vikrāntagāmine tathāgatāyārhate samyaksambuddhāya| namo buddhāya namo dharmāya namaḥ saṁghāya| namo atītānāgata pratyutpannebhyo buddhebhyo bhagavadbhyaḥ|| tadyathā||
smṛtivarddhani gativarddhani dhṛtivarddhani prajñāvarddhani pratibhānavarddhani dhyānavarddhani samaryavarddhani sarvabodhipakṣadharmmavarddhani sakalaburddhadharmaparipūṇīye svāhā|| || namo ratnatrayāya namo āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākārūṇikāya| ebhyo namaskṛtvā idamāryāvalokiteśvaramukhoṅgīrṇamamoghapāśarājannāma hṛdayaṁ tathāgata saṁmukhabhāṣitaṁ mahatā parṣata madhye ahamidāniṁmāvarttayiṣye sidhyantu me mantrapadā sarvvakāryāṇi| sarvabhayebhyo mama sarvasattvānāṁca rakṣā bhavatu|| tadyathā||
om cara 2 ciri 2 curū 2 mara 2 miri 2 murū 2 mahākārūṇika| sara 2 siri 2 surū 2 curū 2 ciri 2 viri 2 piri 2 miri 2 mahāpadāhasta| kala 2 kili 2 kulu 2 mahāśuddhasatvā| buddhaya 2 bodha 2 bodhi 2 bodhaya 2 kaṇa 2 kiṇi 2 kuṇu 2 paramaśuddhasattva| kara 2 kiri 2 kurū 2 mahāsthāmaprāpta|| cala 2 saṁcala 2 vicala 2 eṭaṭa 2 bhara 2 bhiri 2 bhurū 2 tara 2 tiri 2 turū 2 ehi mahākārūṇika| mahāpaśupativeśadhara| dhara 2 dhiri 2 dharū 2 tara 2 sara 2 cara 2 para 2 vara 2 mara 2 lara 2 hara 2 hāhā hīhī hūhū||
om kāra brahmeśa dhara| dhara 2 dhiri 2 dhurū 2 tara 2 sara 2 cara 2 para 2 vara 2 hara harā rasmisahasrapratimaṇḍiśarīrā| jvela 2 tapa 2 bhāsa 2 bhrama 2 bhagavana somāditya yamavarūṇakuverabrahmendravāyuagnidhanada ṛṣi devagaṇebhyarcitacaraṇa| surū 2 curū 2 murū 2 dhurū 2 sanatkumāra-rudravāsava-viṣṇu-dhanada-vāyuagni ṛṣi nāyakavināyaka| bahuvividhaveśadhara| dhara 2 dhiri 2 dhurū 2 tara 2 thara 2 dhara 2 para 2 lara 2 hara 2 yara 2 sara 2 vara 2 varadāyaka samantāvalokita lokeśvara tribhuvaneśvarasarvvaguṇa samalaṅkṛta avalokiteśvara| muhu 2 murū 2 muya 2 muṁca 2 rakṣa 2 māṁ sarvasatvānāṁca sarvabhayaibhyaḥ sarvopadravebhyaḥ sarvopasagebhyaḥ sarvagrahebhyaḥ sarvavyādhibhya| sarvaviṣebhyaḥ sarvajvarebhyaḥ|
evaṁ vandha vandhana tāḍana tarjjana rāja taskarāgnyūdaka viṣaśastraparimocaka|| kaṇa 2 kiṇi 2 kuṇu 2 cara 2 ciri 2 curū 2 indriyabalabodhyaṅgacaturāryasaṁprakāśaka|| tama 2 dama 2 sama 2 masa 2 dhama 2 mahakārūṇika mahātamondhakāravidhamana ṣaḍpāramitā paripūraka|| mala 2 mili 2 mulu 2 | ṭa ṭa ṭa ṭa| ṭha ṭha ṭha ṭha| ḍi ḍi ḍi ḍi| ṭu ṭu ṭu ṭu| ṭhi ṭhi ṭhi ṭhi| dhu dhu dhu dhu| eneya carmakṛtaparikara| ehe hi mahākārūṇika| īśvara maheśvara mahābhūta gaṇasaṁbhaṁjaka| kara 2 kiri 2 kurū 2 para 2 hara 2 hiri 2 vara 2 sara 2 kara 2 kaṭa 2 kiṭi 2 kuṭu 2 maṭa 2| mahāśuddhasattva viṣayanivāsina mahākārūṇika śvetayajñopavitaratna makuṭa mālādhara| sarvajñaśirasi kṛta jaṭāmakuṭa mahādbhuta kamalālaṅkṛta karataladhyānasamādhivimokṣaṁ aprakampya bahusattva santatiparivāraka| mahākārūṇik sarvakarmābaraṇaviśodhaka| sarvajñajñānaparipūraka| sarvavyādhiparimocaka| sarvasattvān paripūraka| sarvasattvasamā svāsanakarāya namo stute svāhā|| amoghāya svāhā| amoghapāśāya svāhā| ajitāya svāhā| aparājitāya svāhā| amitābhāya svāhā| amitābhasutāya svāhā| mārasainyapramarddanāya svāhā| abhayapradāya svāhā| yamāya svāhā| vijayāya svāhā| jaya vijayāya svāhā| idaṁcamekarma kara namo stute svāhā| om raṇa raṇa om phaṭ svāhā| oṁ jaya huṁ phaṭ svāha| oṁ jupi svāhā| oṁ jaya svāhā| oṁ hrīḥ trailokyavijayāmoghapāśapratihata hrīṁ haḥ hūṁ phaṭ svāhā| oṁ vasumati svāhā| oṁ ārolīka svāhā| oṁ bahule bahule svāhā| oṁ ārolika hrīṁ hrīṁ hūṁ phaṭ svāhā || ||
sarṣaparavadirakīlakādyaiḥ sarvajvareṣu sūtrakaṁ vandhayitavyaṁ sarvavyādhiṣu ghṛtatailamudakaṁ vā parijapya dātavyaṁ| kākhordacchedanaṁ rakṣā sūtreṇa śastreṇa udaraśūlena lavaṇodakaṁ viṣa nāśanaṁ mṛttikayā udakena vā cakṣurogena śvetasūtrakaṁ karṇe vandhayitavyaṁ| danta śūle karavīradantakāṣṭhaṁ| sīmāvandhe paṁcaraṅigakasūtrakamekaviṁśativārān parijapya catuḥṣu khadirakīleṣu vaddhvā caturddiśaṁ nikhātavyaṁ simā vandho bhavati | sarvarakṣā sūtrakena udakena bhasmakena vā sarvagraheṣu| paṁcaraṅigaka sūtrakaṁ sarvajvareṣu śvetasūtrakaṁ sarppakīṭhalūtalohaliṅgala graheṣu| madhupippalīyutaṁ cakṣuroge| gandhodakaṁ palāśodakaṁ madhūyaṣṭyudaka vā sarvakalikalaha vivādebhyaḥ ākhyāneṣu udakaṁ parijapya mukhaprakṣālayitavyaṁ| paraviṣayarājyarāṣṭrakeṣu pūrṇakalaśaṁ sthāpayitvā śūcināsūcivastraprāvṛtena mahatī pūjāṁ kṛtvā bācayitavyaṁ| mahāśānti bhavati| tena codakena sektavyaṁ sarvasattvānāṁ rakṣā kṛtā bhavati|
sarvetyupadravopasargāḥ praśāmyanti| mudritāyā candanatilakaṁ hṛdaye ekaviṁśativārān parijapya kartavyaṁ sarvānantaryāṇi kṣayaṁ yānti| satataṁ jāpena gṛharakṣā| padma homena sarvasattvarakṣā| candanahomena sarvabhūtagraharakṣā jaya vijayā| aparājitānākulī| gandhanākūlī dhāraṇī abhayapāṇi| indriyapāṇi| gandhaḥ priyaṁgu tagaracakrā mahācakrāviṣṇukrāntā somarājī sūnandā ceti| eṣaṁ yathā saṁbhavataḥ| aṣṭottaraśatavārān parijapya maṇiṁ kṛtvā śirasi bāhau vā dhārayitavyaṁ| bālānāṁ galenārīṇāṁ vilagne svayaṁ paraṁ saubhāgyakaraṁ| maṇe lakṣmīprasamanāṁ putradaṁ ca| etena maṇivaddhena sarvarakṣā kṛtā bhavati| viṣāgninaṁ kramati|
viṣakṛtatpadyate| utpannā api na pīḍāṁ janayiṣyanti| śīghraṁ prasamayiṣyanti| vātamedhāśanistaṁbhanaṁ vāriṇā karaviralatayā sarvakarmakaram|| āryāvallokiteśvarahṛdayaṁ paramasiddhamasasādhita mete tāni karmmāṇi kurute| atha sādhayitumicchan dvidhiḥ| paṭe'śleṣaṁ kairvarṇakairbuddhapratimāmālikhya āryyāvalokiśvaro jaṭāmakutadhārī eṇeya carmakṛtaparikaraḥ paśupativeśadhara sarvālaṅkāravibhūṣitaṁ kṛtvā poṣadhikena citrakareṇa citrāpayitavyaḥ| tataḥsādhakena tasyāgrataḥ gomayena maṇḍalaṁ kṛtvā śvetapuṣpāvakīrṇa aṣṭāu gandhodakapūrṇakumbhāḥ sthāpayitavyāḥ| aṣṭāvupahārāaścatuḥ ṣaṣṭhirūpakaraṇāni| vali mānsaṁ ca rūdhirabarjjitaṁ agarūdhūpaṁ dahatā vidyāaṣṭamasahasraṁ jāpayitavyā| ahorātroṣitena rātroṣitena vā| triśūklabhojina triṣkālasnāpayitā śūcivastraprāvṛtto bhūtvā japā dātavyaṁ| ataḥ pratimāyā'rpataḥ ātmānaṁ ca likhitaṁ paśyati| taddaṣṭvā ca prahṛṣyati yāvat svapnane vā āryāvalokiteśvaro āgacchati| sarvesā paripūrayati| manaḥ śilāṁ rajataṁ vā parijapya kṣīṇāṁjayitvā tatoantarhito bhavati| ākāśe krāmati| asaṁmohavyūha nāma samādhiṁ prati labhate| yadicchati tatkaroti eva sādhaka iti|| ||
idamavocat bhagavānāttamanā āryāvalokiteśvaro bodhisattvo mahāsattva rūteca bhikṣavarūte ca bodhisatvāste śuddhāvāsakāyikāśca devaputrāḥ sadevamānuṣāsura gandharvaścaloko bhagavato bhāṣitamabhyanandanniti|| ||
||āryāmoghapāśahṛdayaṁ nāma mahāyāna sūtraṁ samāptas||
ye dharmmā hetuprabhavā hetusteṣāṁ tathāgataḥ|
hyavadatteṣāṁca yo nirodha evaṁ vādī mahāśramaṇaḥ||
|| 0 ||
Links:
[1] http://dsbc.uwest.edu/node/7623
[2] http://dsbc.uwest.edu/node/3943
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.15.158.134 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập